Sunday, January 6, 2019

Characters | पात्र

 पात्र

कुरुक्षेत्र युद्ध में अर्जुन और कृष्ण की विषयगत कहानी दक्षिण-पूर्व एशिया में लोकप्रिय हुई क्योंकि हिंदू धर्म 1-सहस्राब्दी सीई में वहां फैल गया।

  • अर्जुन, पांच पांडवों में से एक
  • कृष्ण, अर्जुन के सारथी और गुरु जो वास्तव में विष्णु के अवतार थे
  • संजय, कुरु राजा धृतराष्ट्र के सलाहकार (माध्यमिक कथावाचक)
  • धृतराष्ट्र, कुरु राजा (संजय के दर्शक) और कौरवों के पिता

No comments:

Labels

01 10 messages 1201-1202 answer Bhagavad Gita CH-1 CH-10 CH-11 CH-12 CH-13 Ch-14 CH-15 CH-16 CH-17 CH-18 CH-2 CH-3 CH-4 CH-5 CH-6 CH-7 CH-8 Ch-9 Characters doubts Epilogue Facts Geeta Gita parenting Principal question Resources Teachings अक्षरब्रह्मयोगः अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अष्टादशोऽध्याय: आत्मसंयमयोगः उपसंहार कर्मयोगः कर्मसंन्यासयोगः क्षेत्रक्षेत्रज्ञविभागयोगः गुणत्रयविभागयोगः ज्ञानकर्मसंन्यासयोगः ज्ञानविज्ञानयोगः दैवासुरसम्पद्विभागयोगः ध्यान निष्कर्ष पात्र पुरुषोत्तमयोगः प्रथमोऽध्यायः भक्तियोगः महाभारत युद्ध मुख्य कारण मोक्षसंन्यासयोग राजविद्याराजगुह्ययोगः विभूतियोगः विश्वरूपदर्शनयोगः श्रद्धात्रयविभागयोगः संसाधन संसार के चक्र साङ्ख्ययोगः